बीएमआई गणक | शरीर द्रव्यमान सूचकांक गणक

Result:

शरीरस्य द्रव्यमानसूचकाङ्कः, व्यक्तिस्य भारात्, ऊर्ध्वतायाश्च व्युत्पन्नं संख्यात्मकं मूल्यं भवति । एषा सरलः तथापि सामान्यतया प्रयुक्ता पद्धतिः अस्ति यत् कस्यचित् व्यक्तिस्य ऊर्ध्वतायाः सम्बन्धे स्वस्थशरीरस्य भारः अस्ति वा इति आकलनं भवति ।

शरीरस्य द्रव्यमानसूचकाङ्कस्य (BMI) अवगमनम् : एकः व्यापकः मार्गदर्शकः अद्यतनस्य स्वास्थ्यसचेतसमाजस्य समग्रकल्याणस्य निर्वाहार्थं स्वस्य शरीरस्य संरचनायाः अवगमनं महत्त्वपूर्णम् अस्ति। शरीरस्य द्रव्यमानसूचकाङ्कः (BMI) इति व्यापकरूपेण प्रयुक्तं साधनं यत् व्यक्तिभ्यः ऊर्ध्वतायाः सापेक्षतया स्वस्य वजनस्य आकलने सहायकं भवति । अस्य व्यापकमार्गदर्शिकायाः उद्देश्यं बीएमआई, तस्य गणना, व्याख्या, सीमाः, स्वास्थ्यप्रबन्धनार्थं व्यावहारिकनिमित्तानि च सम्यक् अवगन्तुम् अस्ति ।

बी.एम.आइ.

  • शरीरस्य द्रव्यमानसूचकाङ्कः (BMI) व्यक्तिस्य भारस्य, ऊर्ध्वतायाः च आधारेण गणितं संख्यात्मकं मूल्यं भवति ।
  • एतत् शरीरस्य मेदः अनुमानं करोति तथा च व्यक्तिनां वर्गीकरणं भिन्न-भिन्न-भार-वर्गेषु कर्तुं साहाय्यं करोति ।
  • स्वास्थ्यसेवाव्यावसायिकाः सामान्यतया वजनसम्बद्धानां स्वास्थ्यस्थितीनां जोखिमस्य आकलनाय बीएमआई-इत्यस्य उपयोगं स्क्रीनिंग्-उपकरणरूपेण कुर्वन्ति ।

BMI कथं गण्यते ?

  • बीएमआई गणना अस्य सूत्रस्य उपयोगेन भवति : बीएमआई = भारः (किलोग्रामः) / (उच्चता (मी)^२ ।
  • पाउण्ड्-इञ्च्-इत्येतयोः उपयोगं कुर्वतां कृते सूत्रं परिवर्तयितुं शक्यते : BMI = (weight (lbs) / (height (in)^2) x 703 ।
  • परिणामः एकरहितसङ्ख्या भवति यत् सामान्यतया kg/m^2 अथवा lbs/in^2 इति रूपेण व्यक्तं भवति ।

    बीएमआई श्रेणयः व्याख्यायते : १.

  • बीएमआई-मूल्यानि भिन्न-भिन्न-वर्गेषु पतन्ति, ये ऊर्ध्वतायाः सापेक्षतया शरीरस्य भारस्य भिन्न-स्तरं सूचयन्ति ।
  • सामान्यवर्गेषु न्यूनवजनः (BMI < 18.5), सामान्यभारः (BMI 18.5 - 24.9), अधिकवजनः (BMI 25 - 29.9), मोटापा (BMI ≥ 30) च सन्ति ।
  • परन्तु आयुः, लिंगं, जातीयता च इत्येतयोः आधारेण बीएमआइ-वर्गाः भिन्नाः भवितुम् अर्हन्ति ।
  • बीएमआई तथा स्वास्थ्यजोखिम : १.

  • बीएमआई हृदयरोगाः, द्वितीयप्रकारस्य मधुमेहः, उच्चरक्तचापः, कतिपयेषु कर्करोगेषु च सहितं विभिन्नैः स्वास्थ्यजोखिमैः सह सहसंबद्धः अस्ति
  • उच्चतरबीएमआई-स्तरयुक्तेषु व्यक्तिषु सामान्यतया वजनसम्बद्धानां स्वास्थ्यस्थितीनां विकासस्य अधिकं जोखिमं भवति ।
  • परन्तु केवलं बी.एम.आइ.
  • बीएमआई इत्यस्य सीमाः : १.

  • यद्यपि बीएमआई एकं उपयोगी परीक्षणसाधनं भवति तथापि तस्य अनेकाः सीमाः सन्ति ।
  • बीएमआई मेदः मांसपेशीद्रव्यं च भेदं न करोति, येन विशेषतः क्रीडकेषु उच्चस्नायुद्रव्यमानयुक्तेषु व्यक्तिषु च अशुद्धिः भवति ।
  • शरीरस्य रचनायां वा मेदःवितरणस्य वा भेदस्य लेखान् न करोति, यत् स्वास्थ्यपरिणामान् प्रभावितुं शक्नोति ।
  • बालकानां, वृद्धानां, गर्भिणीनां च कृते केषाञ्चन जनसंख्यानां कृते बी.एम.आइ.
  • व्यावहारिकनिहितार्थाः अनुप्रयोगाः च : १.

  • सीमानां अभावेऽपि सामान्यजनसङ्ख्यायां वजनसम्बद्धानां स्वास्थ्यजोखिमानां आकलनाय बीएमआई एकं बहुमूल्यं साधनं वर्तते ।
  • स्वास्थ्यसेवाव्यावसायिकाः प्रायः रोगिणां समग्रस्वास्थ्यस्य मूल्याङ्कनार्थं जीवनशैलीहस्तक्षेपाणां चर्चायै च आरम्भबिन्दुरूपेण बीएमआई-इत्यस्य उपयोगं कुर्वन्ति ।
  • बीएमआई व्यक्तिभ्यः यथार्थं वजनं न्यूनीकर्तुं वा वजनं वर्धयितुं वा लक्ष्यं निर्धारयितुं प्रगतिम् अवलोकयितुं च सहायं कर्तुं शक्नोति।
  • यदा अन्यैः स्वास्थ्यमूल्यांकनैः सह संयोजितं भवति, यथा कटिपरिधिः, शरीरस्य वसाप्रतिशतं, रक्तपरीक्षा च, तदा बीएमआई व्यक्तिस्य स्वास्थ्यस्थितेः अधिकं व्यापकं चित्रं प्रदाति
  • बीएमआई-समायोजनानि विकल्पानि च : १.

  • बीएमआई-सीमानां निवारणाय शोधकर्तृभिः विविधानि समायोजनानि वैकल्पिकानि उपायानि च प्रस्तावितानि सन्ति ।
  • केषुचित् समायोजनेषु सटीकतासुधारार्थं कटिपरिधिः, कटि-नितम्ब-अनुपातः, शरीरस्य मेदः-प्रतिशतम् इत्यादीनां अतिरिक्तकारकाणां समावेशः भवति ।
  • वैकल्पिकमापाः, यथा शरीरस्य वसासूचकाङ्कः (BAI) अथवा कटि-उच्चतायाः अनुपातः, शरीरस्य संरचनायाः स्वास्थ्यजोखिमानां च आकलनाय भिन्नाः दृष्टिकोणाः प्रददति
  • सांस्कृतिकसामाजिकविचाराः : १.

  • बीएमआई-दत्तांशस्य व्याख्यां कुर्वन् सांस्कृतिकसामाजिककारकाणां विचारः अत्यावश्यकः ।
  • शरीरस्य भारस्य आदर्शाः सौन्दर्यस्य धारणा च संस्कृतिषु भिन्नाः भवन्ति, येन व्यक्तिनां बीएमआई तथा शरीरस्य प्रतिबिम्बं प्रति दृष्टिकोणं प्रभावितं भवति ।
  • उच्चतरबीएमआई-स्तरस्य कलङ्कः शरीरस्य असन्तुष्टिः, न्यून-आत्मसम्मानं, अस्वस्थव्यवहारं च कर्तुं योगदानं दातुं शक्नोति ।
  • बीएमआई इत्यस्य बुद्धिपूर्वकं उपयोगः : १.

  • यद्यपि बीएमआई बहुमूल्यं सूचनां प्रदाति तथापि व्यक्तिस्य समग्रस्वास्थ्यरूपरेखायाः सन्दर्भे एव व्याख्या कर्तव्या ।
  • स्वास्थ्यजोखिमानां आकलने स्वास्थ्यसेवाव्यावसायिकैः बीएमआई-तः परं कारकं विचारणीयम्, यथा चिकित्सा-इतिहासः, जीवनशैल्याः आदतयः, पारिवारिकपृष्ठभूमिः च ।
  • व्यक्तिभिः केवलं स्वास्थ्यमापरूपेण बी.एम.आइ.
  • निष्कर्षः- शरीरस्य द्रव्यमानसूचकाङ्कः (BMI) ऊर्ध्वतायाः सापेक्षं वजनस्य आकलनाय शरीरस्य मेदः अनुमानं कर्तुं च व्यापकरूपेण प्रयुक्तं साधनम् अस्ति । यद्यपि बीएमआई इत्यस्य सीमाः सन्ति तथापि सामान्यजनसङ्ख्यायां वजनसम्बद्धानां स्वास्थ्यजोखिमानां मूल्याङ्कनार्थं बहुमूल्यं परीक्षणसाधनं वर्तते । बीएमआई, तस्य गणना, व्याख्या, व्यावहारिकनिमित्तानि च अवगत्य व्यक्तिः स्वस्वास्थ्यस्य कल्याणस्य च विषये सूचितनिर्णयं कर्तुं सशक्तं कर्तुं शक्नोति । बीएमआई इत्यस्य बुद्धिपूर्वकं उपयोगेन अन्यैः स्वास्थ्यमूल्यांकनैः सह च व्यक्तिः स्वास्थ्यसेवाव्यावसायिकाश्च मिलित्वा स्वस्थजीवनशैलीं प्रवर्तयितुं वजनसम्बद्धरोगाणां भारं न्यूनीकर्तुं च कार्यं कर्तुं शक्नुवन्ति।