आयु गणक

Result:

सहजतया स्वस्य आयुः आविष्करोतु: आयुः गणकः

यस्मिन् जगति कालः उड्डीयमानः इव दृश्यते, तस्मिन् जगति वयं सूर्यं परितः कियत् यात्रां कृतवन्तः इति ज्ञातुं सुलभम् । भवान् निवृत्तेः योजनां करोति वा केवलं दिवसेषु स्वस्य आयुः विषये जिज्ञासुः अस्ति वा, आयुगणकवत् सुलभं साधनं भवति चेत् भवतः जीवनं सरलं कर्तुं शक्नोति। आयुगणकयंत्रं किम्, कथं कार्यं करोति, सर्वेषां कृते किमर्थं उपयोगी साधनम् इति च अन्वेषयामः ।

आयुगणकः किम् ?

आयुगणकयंत्रं एकं सरलं डिजिटलसाधनं भवति यत् कस्यचित् व्यक्तिस्य जन्मतिथिं वर्तमानतिथिं च आधारीकृत्य आयुः गणयितुं विनिर्मितम् अस्ति । इदं यथा व्यक्तिगतसहायकः भवति यः भवन्तं तत्क्षणमेव वक्तुं शक्नोति यत् भवन्तः कति वर्षाणि, मासाः, दिवसाः, सेकेण्ड् अपि जीविताः सन्ति। केवलं कतिपयैः क्लिक्-टैप्-द्वारा भवान् स्वस्य वयः सटीकतया उद्घाटयितुं शक्नोति ।

कथं कार्यं करोति ?

आयुगणकस्य उपयोगः पाई इव सुलभः अस्ति । भवान् स्वजन्मतिथिं, केषुचित् सन्दर्भेषु, वर्तमानतिथिं च निवेशयति, तथा च voilà! गणकयंत्रं भवतः आयुः शीघ्रं गणयति, उपयोक्तृ-अनुकूलरूपेण च प्रस्तुतं करोति । केचन उन्नतगणकाः अपि अतिरिक्तविशेषताः प्रदास्यन्ति यथा भवतः आयुः गणना भिन्न-भिन्न-काल-एककेषु अथवा ऐतिहासिकघटनाभिः अथवा प्रसिद्धैः व्यक्तिभिः सह भवतः आयुः तुलना करणीयम्

आयुगणकस्य उपयोगः किमर्थम् ?

  1. सटीकता : मानसिकगणितस्य सम्भाव्यदोषगणनायाश्च विदां कुरुत। आयुगणकयंत्रं प्रतिवारं सटीकं परिणामं सुनिश्चितं करोति, येन भवन्तः हस्तचलितगणनायाः उपद्रवं मुक्ताः भवन्ति ।
  2. सुविधा : स्थले एव भवतः वयः ज्ञातव्यः ? आयुगणकयंत्रेण भवन्तः गृहे, कार्ये, गच्छन् वा, केवलं सेकेण्ड्-मात्रेषु उत्तरं प्राप्तुं शक्नुवन्ति ।
  3. योजना : भवान् सेवानिवृत्तेः योजनां करोति वा, महत्त्वपूर्णमाइलस्टोनानां समयनिर्धारणं करोति वा, आयोजनानि वा आयोजयति वा, भवतां सटीकवयोः ज्ञातुं महत्त्वपूर्णम् अस्ति। आयुः गणकः भवद्भ्यः सूचितनिर्णयार्थं आवश्यकं समीचीनं दत्तांशं प्रदाति ।
  4. मजा जिज्ञासा च : कदापि चिन्तितवान् यत् भवान् कति दिवसान् जीवति अथवा ऐतिहासिकघटनानां विरुद्धं भवतः वयः कथं स्तम्भयति? आयुः गणकः भवतः जिज्ञासां पूरयितुं शक्नोति तथा च भवतः दिवसे विनोदस्य स्पर्शं योजयितुं शक्नोति।

निगमन:

द्रुतगतिजगति यत्र कालः सारः भवति, तत्र आयुगणकम् इत्यादीनि साधनानि सरलतां, सटीकताम्, सुविधां च प्रयच्छन्ति । भवान् स्ववित्तस्य प्रबन्धनं करोति वा, नियुक्तिनिर्धारणं करोति वा, केवलं जिज्ञासां पूरयति वा, भवतां वयसः तत्क्षणं प्रवेशः जीवनं किञ्चित् सुलभं कर्तुं शक्नोति अतः किमर्थं प्रतीक्षा ? अद्यैव बटनस्य क्लिक् करणेन स्वस्य वयः अन्वेष्टुम्, संभावनानां जगत् अनलॉक् कुर्वन्तु च।